Duration 9:43

जीवन्मुक्तानन्दलहरी (वनस्थ योगी श्री६श्री गुरु श्रीशिवदत्त स्मारक गड्डी,जोधपुर ) PALJI

603 watched
0
20
Published 9 Jan 2022

॥ अथ जीवन्मुक्तानन्दलहरी ॥ पुरे पौरान्पश्यन्नरयुवतिनामाकृतिमयान् सुवेषान्स्वर्णालङ्करणकलितांश्चित्रसदृशान् । स्वयं साक्षाद्दृष्टेत्यपि च कलयंस्तैः सह रमन् मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः ॥ १॥ वने वृक्षान्पश्यन्दलफलभरान्नम्रसुशिखान् घनच्छायाच्छन्नान्बहुलकलकूजद्द्विजगणान् । भजन्घस्रोरात्रादवनितलकल्पैकशयनो मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः ॥ २॥ कदाचित्प्रासादे क्वचिदपि च सौधेषु धनिनां कदा काले शैले क्वचिदपि च कूलेषु सरिताम् । कुटीरे दान्तानां मुनिजनवराणामपि वसन् मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः ॥ ३॥ क्वचिद्बालैः सार्धं करतलजतालैः सहसितैः क्वचित्तारुण्यालङ्कृतनरवधूभिः सह रमन् । क्वचिद्वृद्धैश्चिन्ताकुलित हृदयैश्चापि विलपन् मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः ॥ ४॥ कदाचिद्विद्वद्भिर्विविदिषुभिरत्यन्तनिरतैः कदाचित्काव्यालंकृतिरसरसालैः कविवरैः । कदाचित्सत्तर्कैर्रनुमितिपरस्तार्किकवरैर् मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः ॥ ५॥ कदा ध्यानाभ्यासैः क्वचिदपि सपर्यां विकसितैः सुगंधैः सत्पुष्पैः क्वचिदपि दलैरेव विमलः । प्रकुर्वन्देवस्य प्रमुदितमनाः संनतिपरो मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः ॥ ६॥ शिवायाः शंभोर्वा क्वचिदपि च विष्णोरपि कदा गणाध्यक्षस्यापि प्रकटितवरस्यापि च कदा । पठन्वै नामालिं नयनरचितानन्दसरितो मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः ॥ ७॥ कदा गङ्गाम्भोभिः क्वचिदपि च कूपोत्थसलिलैः क्वचित्कासारोत्थैः क्वचिदपि सदुष्णैश्च शिशिरैः । भजन्स्नानं भूत्या क्वचिदपि च कर्पूरनिभया मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः ॥ ८॥ कदाचिज्जागर्त्यां विषयकरणैः संव्यवहरन् कदाचित्स्वप्नस्थानपि च विषयानेव च भजन् । कदाचित्सौषुप्तं सुखमनुभवन्नेव सततं मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः ॥ ९॥ कदाप्याशावासाः क्वचिदपि च दिव्याम्बरधरः क्वचित्पञ्चास्योत्थां त्वचमपि दधानः कटितटे । मनस्वी निःसङ्गः सुजनहृदयानन्दजनको मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः ॥ १०॥ कदाचित्सत्त्वस्थः क्वचिदपि रजोवृत्तिसुगत- स्तमोवृत्तिः क्वापि त्रितयरहितः क्वापि च पुनः । कदाचित्संसारी श्रुतिपथविहारी क्वचिदहो मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः ॥ ११॥ कदाचिन्मौनस्थः क्वचिदपि च वाग्वादनिरतः कदाचित्स्वानंदं हसितरभसस्त्यक्तवचनः । कदाचिल्लोकानां व्यवहृतिसमालोकनपरो मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः ॥ १२॥ कदाचिच्छक्तीनां विकचमुखपद्मेषु कमलं क्षिपंस्तासां क्वापि स्वयमपि च गृह्णन्स्वमुखतः । तदद्वैतं रूपं निजपरविहीनं प्रकटयन् मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः ॥ १३॥ क्वचिच्छैवैः सार्थं क्वचिदपि च शाक्तैः सह वसन् कदा विष्णोर्भक्तैः क्वचिदपि च सौरैः सह वसन् । कदा गाणापत्यैर्गतसकलभेदोऽद्वयतया मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः ॥ १४॥ निराकारं क्वापि क्वचिदपि च साकारममलं निजं शैव रूपं विविधगुणभेदेन बहुधा । कदाश्चर्यं पश्यन्किमिदमिति हृष्यन्नपि कदा मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः ॥ १५॥ कदा द्वैतं पश्यन्नखिलमपि सत्यं शिवमयं महावाक्यार्थानामवगतिसमभ्यासवशतः । गतद्वैताभासः शिव शिव शिवेत्येव विलपन् मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः ॥ १६॥ इमां मुक्तावस्थां परमशिवसंस्थां गुरुकृपा- सुधापाङ्गावाप्यां सहजसुखवाप्यामनुदिनम् । मुहुर्मज्जन्मज्जन्भजति सुकृतैश्चेन्नरवरः तदा त्यागी योगी कविरिति वदन्तीह कवयः ॥ १७॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ जीवन्मुक्तानन्दलहरी सम्पूर्णा ॥

Category

Show more

Comments - 3